Declension table of ?raṇāṅgana

Deva

NeuterSingularDualPlural
Nominativeraṇāṅganam raṇāṅgane raṇāṅganāni
Vocativeraṇāṅgana raṇāṅgane raṇāṅganāni
Accusativeraṇāṅganam raṇāṅgane raṇāṅganāni
Instrumentalraṇāṅganena raṇāṅganābhyām raṇāṅganaiḥ
Dativeraṇāṅganāya raṇāṅganābhyām raṇāṅganebhyaḥ
Ablativeraṇāṅganāt raṇāṅganābhyām raṇāṅganebhyaḥ
Genitiveraṇāṅganasya raṇāṅganayoḥ raṇāṅganānām
Locativeraṇāṅgane raṇāṅganayoḥ raṇāṅganeṣu

Compound raṇāṅgana -

Adverb -raṇāṅganam -raṇāṅganāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria