Declension table of ?raṇāṅga

Deva

NeuterSingularDualPlural
Nominativeraṇāṅgam raṇāṅge raṇāṅgāni
Vocativeraṇāṅga raṇāṅge raṇāṅgāni
Accusativeraṇāṅgam raṇāṅge raṇāṅgāni
Instrumentalraṇāṅgena raṇāṅgābhyām raṇāṅgaiḥ
Dativeraṇāṅgāya raṇāṅgābhyām raṇāṅgebhyaḥ
Ablativeraṇāṅgāt raṇāṅgābhyām raṇāṅgebhyaḥ
Genitiveraṇāṅgasya raṇāṅgayoḥ raṇāṅgānām
Locativeraṇāṅge raṇāṅgayoḥ raṇāṅgeṣu

Compound raṇāṅga -

Adverb -raṇāṅgam -raṇāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria