Declension table of ?raṇāditya

Deva

MasculineSingularDualPlural
Nominativeraṇādityaḥ raṇādityau raṇādityāḥ
Vocativeraṇāditya raṇādityau raṇādityāḥ
Accusativeraṇādityam raṇādityau raṇādityān
Instrumentalraṇādityena raṇādityābhyām raṇādityaiḥ
Dativeraṇādityāya raṇādityābhyām raṇādityebhyaḥ
Ablativeraṇādityāt raṇādityābhyām raṇādityebhyaḥ
Genitiveraṇādityasya raṇādityayoḥ raṇādityānām
Locativeraṇāditye raṇādityayoḥ raṇādityeṣu

Compound raṇāditya -

Adverb -raṇādityam -raṇādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria