Declension table of ?raṇābhiyoga

Deva

MasculineSingularDualPlural
Nominativeraṇābhiyogaḥ raṇābhiyogau raṇābhiyogāḥ
Vocativeraṇābhiyoga raṇābhiyogau raṇābhiyogāḥ
Accusativeraṇābhiyogam raṇābhiyogau raṇābhiyogān
Instrumentalraṇābhiyogena raṇābhiyogābhyām raṇābhiyogaiḥ raṇābhiyogebhiḥ
Dativeraṇābhiyogāya raṇābhiyogābhyām raṇābhiyogebhyaḥ
Ablativeraṇābhiyogāt raṇābhiyogābhyām raṇābhiyogebhyaḥ
Genitiveraṇābhiyogasya raṇābhiyogayoḥ raṇābhiyogānām
Locativeraṇābhiyoge raṇābhiyogayoḥ raṇābhiyogeṣu

Compound raṇābhiyoga -

Adverb -raṇābhiyogam -raṇābhiyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria