Declension table of ?raṇḍāśramin

Deva

MasculineSingularDualPlural
Nominativeraṇḍāśramī raṇḍāśramiṇau raṇḍāśramiṇaḥ
Vocativeraṇḍāśramin raṇḍāśramiṇau raṇḍāśramiṇaḥ
Accusativeraṇḍāśramiṇam raṇḍāśramiṇau raṇḍāśramiṇaḥ
Instrumentalraṇḍāśramiṇā raṇḍāśramibhyām raṇḍāśramibhiḥ
Dativeraṇḍāśramiṇe raṇḍāśramibhyām raṇḍāśramibhyaḥ
Ablativeraṇḍāśramiṇaḥ raṇḍāśramibhyām raṇḍāśramibhyaḥ
Genitiveraṇḍāśramiṇaḥ raṇḍāśramiṇoḥ raṇḍāśramiṇām
Locativeraṇḍāśramiṇi raṇḍāśramiṇoḥ raṇḍāśramiṣu

Compound raṇḍāśrami -

Adverb -raṇḍāśrami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria