Declension table of ?raṇḍāśraminDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | raṇḍāśramī | raṇḍāśramiṇau | raṇḍāśramiṇaḥ |
Vocative | raṇḍāśramin | raṇḍāśramiṇau | raṇḍāśramiṇaḥ |
Accusative | raṇḍāśramiṇam | raṇḍāśramiṇau | raṇḍāśramiṇaḥ |
Instrumental | raṇḍāśramiṇā | raṇḍāśramibhyām | raṇḍāśramibhiḥ |
Dative | raṇḍāśramiṇe | raṇḍāśramibhyām | raṇḍāśramibhyaḥ |
Ablative | raṇḍāśramiṇaḥ | raṇḍāśramibhyām | raṇḍāśramibhyaḥ |
Genitive | raṇḍāśramiṇaḥ | raṇḍāśramiṇoḥ | raṇḍāśramiṇām |
Locative | raṇḍāśramiṇi | raṇḍāśramiṇoḥ | raṇḍāśramiṣu |