Declension table of ?raṇḍa

Deva

NeuterSingularDualPlural
Nominativeraṇḍam raṇḍe raṇḍāni
Vocativeraṇḍa raṇḍe raṇḍāni
Accusativeraṇḍam raṇḍe raṇḍāni
Instrumentalraṇḍena raṇḍābhyām raṇḍaiḥ
Dativeraṇḍāya raṇḍābhyām raṇḍebhyaḥ
Ablativeraṇḍāt raṇḍābhyām raṇḍebhyaḥ
Genitiveraṇḍasya raṇḍayoḥ raṇḍānām
Locativeraṇḍe raṇḍayoḥ raṇḍeṣu

Compound raṇḍa -

Adverb -raṇḍam -raṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria