Declension table of ?raṃsujihvā

Deva

FeminineSingularDualPlural
Nominativeraṃsujihvā raṃsujihve raṃsujihvāḥ
Vocativeraṃsujihve raṃsujihve raṃsujihvāḥ
Accusativeraṃsujihvām raṃsujihve raṃsujihvāḥ
Instrumentalraṃsujihvayā raṃsujihvābhyām raṃsujihvābhiḥ
Dativeraṃsujihvāyai raṃsujihvābhyām raṃsujihvābhyaḥ
Ablativeraṃsujihvāyāḥ raṃsujihvābhyām raṃsujihvābhyaḥ
Genitiveraṃsujihvāyāḥ raṃsujihvayoḥ raṃsujihvānām
Locativeraṃsujihvāyām raṃsujihvayoḥ raṃsujihvāsu

Adverb -raṃsujihvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria