Declension table of ?raṃhita

Deva

NeuterSingularDualPlural
Nominativeraṃhitam raṃhite raṃhitāni
Vocativeraṃhita raṃhite raṃhitāni
Accusativeraṃhitam raṃhite raṃhitāni
Instrumentalraṃhitena raṃhitābhyām raṃhitaiḥ
Dativeraṃhitāya raṃhitābhyām raṃhitebhyaḥ
Ablativeraṃhitāt raṃhitābhyām raṃhitebhyaḥ
Genitiveraṃhitasya raṃhitayoḥ raṃhitānām
Locativeraṃhite raṃhitayoḥ raṃhiteṣu

Compound raṃhita -

Adverb -raṃhitam -raṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria