Declension table of ?raṃhati

Deva

FeminineSingularDualPlural
Nominativeraṃhatiḥ raṃhatī raṃhatayaḥ
Vocativeraṃhate raṃhatī raṃhatayaḥ
Accusativeraṃhatim raṃhatī raṃhatīḥ
Instrumentalraṃhatyā raṃhatibhyām raṃhatibhiḥ
Dativeraṃhatyai raṃhataye raṃhatibhyām raṃhatibhyaḥ
Ablativeraṃhatyāḥ raṃhateḥ raṃhatibhyām raṃhatibhyaḥ
Genitiveraṃhatyāḥ raṃhateḥ raṃhatyoḥ raṃhatīnām
Locativeraṃhatyām raṃhatau raṃhatyoḥ raṃhatiṣu

Compound raṃhati -

Adverb -raṃhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria