Declension table of ?raṃhaṇa

Deva

NeuterSingularDualPlural
Nominativeraṃhaṇam raṃhaṇe raṃhaṇāni
Vocativeraṃhaṇa raṃhaṇe raṃhaṇāni
Accusativeraṃhaṇam raṃhaṇe raṃhaṇāni
Instrumentalraṃhaṇena raṃhaṇābhyām raṃhaṇaiḥ
Dativeraṃhaṇāya raṃhaṇābhyām raṃhaṇebhyaḥ
Ablativeraṃhaṇāt raṃhaṇābhyām raṃhaṇebhyaḥ
Genitiveraṃhaṇasya raṃhaṇayoḥ raṃhaṇānām
Locativeraṃhaṇe raṃhaṇayoḥ raṃhaṇeṣu

Compound raṃhaṇa -

Adverb -raṃhaṇam -raṃhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria