Declension table of ?raḍḍa

Deva

MasculineSingularDualPlural
Nominativeraḍḍaḥ raḍḍau raḍḍāḥ
Vocativeraḍḍa raḍḍau raḍḍāḥ
Accusativeraḍḍam raḍḍau raḍḍān
Instrumentalraḍḍena raḍḍābhyām raḍḍaiḥ raḍḍebhiḥ
Dativeraḍḍāya raḍḍābhyām raḍḍebhyaḥ
Ablativeraḍḍāt raḍḍābhyām raḍḍebhyaḥ
Genitiveraḍḍasya raḍḍayoḥ raḍḍānām
Locativeraḍḍe raḍḍayoḥ raḍḍeṣu

Compound raḍḍa -

Adverb -raḍḍam -raḍḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria