Declension table of pyukṣṇa

Deva

MasculineSingularDualPlural
Nominativepyukṣṇaḥ pyukṣṇau pyukṣṇāḥ
Vocativepyukṣṇa pyukṣṇau pyukṣṇāḥ
Accusativepyukṣṇam pyukṣṇau pyukṣṇān
Instrumentalpyukṣṇena pyukṣṇābhyām pyukṣṇaiḥ pyukṣṇebhiḥ
Dativepyukṣṇāya pyukṣṇābhyām pyukṣṇebhyaḥ
Ablativepyukṣṇāt pyukṣṇābhyām pyukṣṇebhyaḥ
Genitivepyukṣṇasya pyukṣṇayoḥ pyukṣṇānām
Locativepyukṣṇe pyukṣṇayoḥ pyukṣṇeṣu

Compound pyukṣṇa -

Adverb -pyukṣṇam -pyukṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria