Declension table of ?pyāyita

Deva

MasculineSingularDualPlural
Nominativepyāyitaḥ pyāyitau pyāyitāḥ
Vocativepyāyita pyāyitau pyāyitāḥ
Accusativepyāyitam pyāyitau pyāyitān
Instrumentalpyāyitena pyāyitābhyām pyāyitaiḥ pyāyitebhiḥ
Dativepyāyitāya pyāyitābhyām pyāyitebhyaḥ
Ablativepyāyitāt pyāyitābhyām pyāyitebhyaḥ
Genitivepyāyitasya pyāyitayoḥ pyāyitānām
Locativepyāyite pyāyitayoḥ pyāyiteṣu

Compound pyāyita -

Adverb -pyāyitam -pyāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria