Declension table of ?pyāyana

Deva

NeuterSingularDualPlural
Nominativepyāyanam pyāyane pyāyanāni
Vocativepyāyana pyāyane pyāyanāni
Accusativepyāyanam pyāyane pyāyanāni
Instrumentalpyāyanena pyāyanābhyām pyāyanaiḥ
Dativepyāyanāya pyāyanābhyām pyāyanebhyaḥ
Ablativepyāyanāt pyāyanābhyām pyāyanebhyaḥ
Genitivepyāyanasya pyāyanayoḥ pyāyanānām
Locativepyāyane pyāyanayoḥ pyāyaneṣu

Compound pyāyana -

Adverb -pyāyanam -pyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria