Declension table of ?puñjita

Deva

MasculineSingularDualPlural
Nominativepuñjitaḥ puñjitau puñjitāḥ
Vocativepuñjita puñjitau puñjitāḥ
Accusativepuñjitam puñjitau puñjitān
Instrumentalpuñjitena puñjitābhyām puñjitaiḥ puñjitebhiḥ
Dativepuñjitāya puñjitābhyām puñjitebhyaḥ
Ablativepuñjitāt puñjitābhyām puñjitebhyaḥ
Genitivepuñjitasya puñjitayoḥ puñjitānām
Locativepuñjite puñjitayoḥ puñjiteṣu

Compound puñjita -

Adverb -puñjitam -puñjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria