Declension table of ?puñjikasthalī

Deva

FeminineSingularDualPlural
Nominativepuñjikasthalī puñjikasthalyau puñjikasthalyaḥ
Vocativepuñjikasthali puñjikasthalyau puñjikasthalyaḥ
Accusativepuñjikasthalīm puñjikasthalyau puñjikasthalīḥ
Instrumentalpuñjikasthalyā puñjikasthalībhyām puñjikasthalībhiḥ
Dativepuñjikasthalyai puñjikasthalībhyām puñjikasthalībhyaḥ
Ablativepuñjikasthalyāḥ puñjikasthalībhyām puñjikasthalībhyaḥ
Genitivepuñjikasthalyāḥ puñjikasthalyoḥ puñjikasthalīnām
Locativepuñjikasthalyām puñjikasthalyoḥ puñjikasthalīṣu

Compound puñjikasthali - puñjikasthalī -

Adverb -puñjikasthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria