Declension table of puñjikasthalā

Deva

FeminineSingularDualPlural
Nominativepuñjikasthalā puñjikasthale puñjikasthalāḥ
Vocativepuñjikasthale puñjikasthale puñjikasthalāḥ
Accusativepuñjikasthalām puñjikasthale puñjikasthalāḥ
Instrumentalpuñjikasthalayā puñjikasthalābhyām puñjikasthalābhiḥ
Dativepuñjikasthalāyai puñjikasthalābhyām puñjikasthalābhyaḥ
Ablativepuñjikasthalāyāḥ puñjikasthalābhyām puñjikasthalābhyaḥ
Genitivepuñjikasthalāyāḥ puñjikasthalayoḥ puñjikasthalānām
Locativepuñjikasthalāyām puñjikasthalayoḥ puñjikasthalāsu

Adverb -puñjikasthalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria