Declension table of ?puñjikāstanā

Deva

FeminineSingularDualPlural
Nominativepuñjikāstanā puñjikāstane puñjikāstanāḥ
Vocativepuñjikāstane puñjikāstane puñjikāstanāḥ
Accusativepuñjikāstanām puñjikāstane puñjikāstanāḥ
Instrumentalpuñjikāstanayā puñjikāstanābhyām puñjikāstanābhiḥ
Dativepuñjikāstanāyai puñjikāstanābhyām puñjikāstanābhyaḥ
Ablativepuñjikāstanāyāḥ puñjikāstanābhyām puñjikāstanābhyaḥ
Genitivepuñjikāstanāyāḥ puñjikāstanayoḥ puñjikāstanānām
Locativepuñjikāstanāyām puñjikāstanayoḥ puñjikāstanāsu

Adverb -puñjikāstanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria