Declension table of ?puñjīkartavyā

Deva

FeminineSingularDualPlural
Nominativepuñjīkartavyā puñjīkartavye puñjīkartavyāḥ
Vocativepuñjīkartavye puñjīkartavye puñjīkartavyāḥ
Accusativepuñjīkartavyām puñjīkartavye puñjīkartavyāḥ
Instrumentalpuñjīkartavyayā puñjīkartavyābhyām puñjīkartavyābhiḥ
Dativepuñjīkartavyāyai puñjīkartavyābhyām puñjīkartavyābhyaḥ
Ablativepuñjīkartavyāyāḥ puñjīkartavyābhyām puñjīkartavyābhyaḥ
Genitivepuñjīkartavyāyāḥ puñjīkartavyayoḥ puñjīkartavyānām
Locativepuñjīkartavyāyām puñjīkartavyayoḥ puñjīkartavyāsu

Adverb -puñjīkartavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria