Declension table of ?puñjīkartavya

Deva

MasculineSingularDualPlural
Nominativepuñjīkartavyaḥ puñjīkartavyau puñjīkartavyāḥ
Vocativepuñjīkartavya puñjīkartavyau puñjīkartavyāḥ
Accusativepuñjīkartavyam puñjīkartavyau puñjīkartavyān
Instrumentalpuñjīkartavyena puñjīkartavyābhyām puñjīkartavyaiḥ puñjīkartavyebhiḥ
Dativepuñjīkartavyāya puñjīkartavyābhyām puñjīkartavyebhyaḥ
Ablativepuñjīkartavyāt puñjīkartavyābhyām puñjīkartavyebhyaḥ
Genitivepuñjīkartavyasya puñjīkartavyayoḥ puñjīkartavyānām
Locativepuñjīkartavye puñjīkartavyayoḥ puñjīkartavyeṣu

Compound puñjīkartavya -

Adverb -puñjīkartavyam -puñjīkartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria