Declension table of ?puñjībhū_ā

Deva

FeminineSingularDualPlural
Nominativepuñjībhū_ā puñjībhū_e puñjībhū_āḥ
Vocativepuñjībhū_e puñjībhū_e puñjībhū_āḥ
Accusativepuñjībhū_ām puñjībhū_e puñjībhū_āḥ
Instrumentalpuñjībhū_ayā puñjībhū_ābhyām puñjībhū_ābhiḥ
Dativepuñjībhū_āyai puñjībhū_ābhyām puñjībhū_ābhyaḥ
Ablativepuñjībhū_āyāḥ puñjībhū_ābhyām puñjībhū_ābhyaḥ
Genitivepuñjībhū_āyāḥ puñjībhū_ayoḥ puñjībhū_ānām
Locativepuñjībhū_āyām puñjībhū_ayoḥ puñjībhū_āsu

Adverb -puñjībhū_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria