Declension table of ?puñjībhū

Deva

NeuterSingularDualPlural
Nominativepuñjībhu puñjībhunī puñjībhūni
Vocativepuñjībhu puñjībhunī puñjībhūni
Accusativepuñjībhu puñjībhunī puñjībhūni
Instrumentalpuñjībhunā puñjībhubhyām puñjībhubhiḥ
Dativepuñjībhune puñjībhubhyām puñjībhubhyaḥ
Ablativepuñjībhunaḥ puñjībhubhyām puñjībhubhyaḥ
Genitivepuñjībhunaḥ puñjībhunoḥ puñjībhūnām
Locativepuñjībhuni puñjībhunoḥ puñjībhuṣu

Compound puñjībhu -

Adverb -puñjībhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria