Declension table of ?puñjiṣṭhā

Deva

FeminineSingularDualPlural
Nominativepuñjiṣṭhā puñjiṣṭhe puñjiṣṭhāḥ
Vocativepuñjiṣṭhe puñjiṣṭhe puñjiṣṭhāḥ
Accusativepuñjiṣṭhām puñjiṣṭhe puñjiṣṭhāḥ
Instrumentalpuñjiṣṭhayā puñjiṣṭhābhyām puñjiṣṭhābhiḥ
Dativepuñjiṣṭhāyai puñjiṣṭhābhyām puñjiṣṭhābhyaḥ
Ablativepuñjiṣṭhāyāḥ puñjiṣṭhābhyām puñjiṣṭhābhyaḥ
Genitivepuñjiṣṭhāyāḥ puñjiṣṭhayoḥ puñjiṣṭhānām
Locativepuñjiṣṭhāyām puñjiṣṭhayoḥ puñjiṣṭhāsu

Adverb -puñjiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria