Declension table of ?puñjiṣṭha

Deva

NeuterSingularDualPlural
Nominativepuñjiṣṭham puñjiṣṭhe puñjiṣṭhāni
Vocativepuñjiṣṭha puñjiṣṭhe puñjiṣṭhāni
Accusativepuñjiṣṭham puñjiṣṭhe puñjiṣṭhāni
Instrumentalpuñjiṣṭhena puñjiṣṭhābhyām puñjiṣṭhaiḥ
Dativepuñjiṣṭhāya puñjiṣṭhābhyām puñjiṣṭhebhyaḥ
Ablativepuñjiṣṭhāt puñjiṣṭhābhyām puñjiṣṭhebhyaḥ
Genitivepuñjiṣṭhasya puñjiṣṭhayoḥ puñjiṣṭhānām
Locativepuñjiṣṭhe puñjiṣṭhayoḥ puñjiṣṭheṣu

Compound puñjiṣṭha -

Adverb -puñjiṣṭham -puñjiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria