Declension table of ?puñji

Deva

FeminineSingularDualPlural
Nominativepuñjiḥ puñjī puñjayaḥ
Vocativepuñje puñjī puñjayaḥ
Accusativepuñjim puñjī puñjīḥ
Instrumentalpuñjyā puñjibhyām puñjibhiḥ
Dativepuñjyai puñjaye puñjibhyām puñjibhyaḥ
Ablativepuñjyāḥ puñjeḥ puñjibhyām puñjibhyaḥ
Genitivepuñjyāḥ puñjeḥ puñjyoḥ puñjīnām
Locativepuñjyām puñjau puñjyoḥ puñjiṣu

Compound puñji -

Adverb -puñji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria