Declension table of ?pūyaśoṇita

Deva

NeuterSingularDualPlural
Nominativepūyaśoṇitam pūyaśoṇite pūyaśoṇitāni
Vocativepūyaśoṇita pūyaśoṇite pūyaśoṇitāni
Accusativepūyaśoṇitam pūyaśoṇite pūyaśoṇitāni
Instrumentalpūyaśoṇitena pūyaśoṇitābhyām pūyaśoṇitaiḥ
Dativepūyaśoṇitāya pūyaśoṇitābhyām pūyaśoṇitebhyaḥ
Ablativepūyaśoṇitāt pūyaśoṇitābhyām pūyaśoṇitebhyaḥ
Genitivepūyaśoṇitasya pūyaśoṇitayoḥ pūyaśoṇitānām
Locativepūyaśoṇite pūyaśoṇitayoḥ pūyaśoṇiteṣu

Compound pūyaśoṇita -

Adverb -pūyaśoṇitam -pūyaśoṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria