Declension table of ?pūyavaha

Deva

MasculineSingularDualPlural
Nominativepūyavahaḥ pūyavahau pūyavahāḥ
Vocativepūyavaha pūyavahau pūyavahāḥ
Accusativepūyavaham pūyavahau pūyavahān
Instrumentalpūyavahena pūyavahābhyām pūyavahaiḥ pūyavahebhiḥ
Dativepūyavahāya pūyavahābhyām pūyavahebhyaḥ
Ablativepūyavahāt pūyavahābhyām pūyavahebhyaḥ
Genitivepūyavahasya pūyavahayoḥ pūyavahānām
Locativepūyavahe pūyavahayoḥ pūyavaheṣu

Compound pūyavaha -

Adverb -pūyavaham -pūyavahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria