Declension table of ?pūyamāna

Deva

NeuterSingularDualPlural
Nominativepūyamānam pūyamāne pūyamānāni
Vocativepūyamāna pūyamāne pūyamānāni
Accusativepūyamānam pūyamāne pūyamānāni
Instrumentalpūyamānena pūyamānābhyām pūyamānaiḥ
Dativepūyamānāya pūyamānābhyām pūyamānebhyaḥ
Ablativepūyamānāt pūyamānābhyām pūyamānebhyaḥ
Genitivepūyamānasya pūyamānayoḥ pūyamānānām
Locativepūyamāne pūyamānayoḥ pūyamāneṣu

Compound pūyamāna -

Adverb -pūyamānam -pūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria