Declension table of ?pūyabhuj

Deva

NeuterSingularDualPlural
Nominativepūyabhuk pūyabhujī pūyabhuñji
Vocativepūyabhuk pūyabhujī pūyabhuñji
Accusativepūyabhuk pūyabhujī pūyabhuñji
Instrumentalpūyabhujā pūyabhugbhyām pūyabhugbhiḥ
Dativepūyabhuje pūyabhugbhyām pūyabhugbhyaḥ
Ablativepūyabhujaḥ pūyabhugbhyām pūyabhugbhyaḥ
Genitivepūyabhujaḥ pūyabhujoḥ pūyabhujām
Locativepūyabhuji pūyabhujoḥ pūyabhukṣu

Compound pūyabhuk -

Adverb -pūyabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria