Declension table of ?pūyābha

Deva

NeuterSingularDualPlural
Nominativepūyābham pūyābhe pūyābhāni
Vocativepūyābha pūyābhe pūyābhāni
Accusativepūyābham pūyābhe pūyābhāni
Instrumentalpūyābhena pūyābhābhyām pūyābhaiḥ
Dativepūyābhāya pūyābhābhyām pūyābhebhyaḥ
Ablativepūyābhāt pūyābhābhyām pūyābhebhyaḥ
Genitivepūyābhasya pūyābhayoḥ pūyābhānām
Locativepūyābhe pūyābhayoḥ pūyābheṣu

Compound pūyābha -

Adverb -pūyābham -pūyābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria