Declension table of ?pūtiśapharī

Deva

FeminineSingularDualPlural
Nominativepūtiśapharī pūtiśapharyau pūtiśapharyaḥ
Vocativepūtiśaphari pūtiśapharyau pūtiśapharyaḥ
Accusativepūtiśapharīm pūtiśapharyau pūtiśapharīḥ
Instrumentalpūtiśapharyā pūtiśapharībhyām pūtiśapharībhiḥ
Dativepūtiśapharyai pūtiśapharībhyām pūtiśapharībhyaḥ
Ablativepūtiśapharyāḥ pūtiśapharībhyām pūtiśapharībhyaḥ
Genitivepūtiśapharyāḥ pūtiśapharyoḥ pūtiśapharīṇām
Locativepūtiśapharyām pūtiśapharyoḥ pūtiśapharīṣu

Compound pūtiśaphari - pūtiśapharī -

Adverb -pūtiśaphari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria