Declension table of ?pūtivāta

Deva

MasculineSingularDualPlural
Nominativepūtivātaḥ pūtivātau pūtivātāḥ
Vocativepūtivāta pūtivātau pūtivātāḥ
Accusativepūtivātam pūtivātau pūtivātān
Instrumentalpūtivātena pūtivātābhyām pūtivātaiḥ pūtivātebhiḥ
Dativepūtivātāya pūtivātābhyām pūtivātebhyaḥ
Ablativepūtivātāt pūtivātābhyām pūtivātebhyaḥ
Genitivepūtivātasya pūtivātayoḥ pūtivātānām
Locativepūtivāte pūtivātayoḥ pūtivāteṣu

Compound pūtivāta -

Adverb -pūtivātam -pūtivātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria