Declension table of ?pūtivṛkṣa

Deva

MasculineSingularDualPlural
Nominativepūtivṛkṣaḥ pūtivṛkṣau pūtivṛkṣāḥ
Vocativepūtivṛkṣa pūtivṛkṣau pūtivṛkṣāḥ
Accusativepūtivṛkṣam pūtivṛkṣau pūtivṛkṣān
Instrumentalpūtivṛkṣeṇa pūtivṛkṣābhyām pūtivṛkṣaiḥ pūtivṛkṣebhiḥ
Dativepūtivṛkṣāya pūtivṛkṣābhyām pūtivṛkṣebhyaḥ
Ablativepūtivṛkṣāt pūtivṛkṣābhyām pūtivṛkṣebhyaḥ
Genitivepūtivṛkṣasya pūtivṛkṣayoḥ pūtivṛkṣāṇām
Locativepūtivṛkṣe pūtivṛkṣayoḥ pūtivṛkṣeṣu

Compound pūtivṛkṣa -

Adverb -pūtivṛkṣam -pūtivṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria