Declension table of ?pūtipuṣpikā

Deva

FeminineSingularDualPlural
Nominativepūtipuṣpikā pūtipuṣpike pūtipuṣpikāḥ
Vocativepūtipuṣpike pūtipuṣpike pūtipuṣpikāḥ
Accusativepūtipuṣpikām pūtipuṣpike pūtipuṣpikāḥ
Instrumentalpūtipuṣpikayā pūtipuṣpikābhyām pūtipuṣpikābhiḥ
Dativepūtipuṣpikāyai pūtipuṣpikābhyām pūtipuṣpikābhyaḥ
Ablativepūtipuṣpikāyāḥ pūtipuṣpikābhyām pūtipuṣpikābhyaḥ
Genitivepūtipuṣpikāyāḥ pūtipuṣpikayoḥ pūtipuṣpikāṇām
Locativepūtipuṣpikāyām pūtipuṣpikayoḥ pūtipuṣpikāsu

Adverb -pūtipuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria