Declension table of ?pūtiparṇa

Deva

MasculineSingularDualPlural
Nominativepūtiparṇaḥ pūtiparṇau pūtiparṇāḥ
Vocativepūtiparṇa pūtiparṇau pūtiparṇāḥ
Accusativepūtiparṇam pūtiparṇau pūtiparṇān
Instrumentalpūtiparṇena pūtiparṇābhyām pūtiparṇaiḥ pūtiparṇebhiḥ
Dativepūtiparṇāya pūtiparṇābhyām pūtiparṇebhyaḥ
Ablativepūtiparṇāt pūtiparṇābhyām pūtiparṇebhyaḥ
Genitivepūtiparṇasya pūtiparṇayoḥ pūtiparṇānām
Locativepūtiparṇe pūtiparṇayoḥ pūtiparṇeṣu

Compound pūtiparṇa -

Adverb -pūtiparṇam -pūtiparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria