Declension table of ?pūtimukta

Deva

MasculineSingularDualPlural
Nominativepūtimuktaḥ pūtimuktau pūtimuktāḥ
Vocativepūtimukta pūtimuktau pūtimuktāḥ
Accusativepūtimuktam pūtimuktau pūtimuktān
Instrumentalpūtimuktena pūtimuktābhyām pūtimuktaiḥ pūtimuktebhiḥ
Dativepūtimuktāya pūtimuktābhyām pūtimuktebhyaḥ
Ablativepūtimuktāt pūtimuktābhyām pūtimuktebhyaḥ
Genitivepūtimuktasya pūtimuktayoḥ pūtimuktānām
Locativepūtimukte pūtimuktayoḥ pūtimukteṣu

Compound pūtimukta -

Adverb -pūtimuktam -pūtimuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria