Declension table of ?pūtikuṣmāṇḍāyamānatva

Deva

NeuterSingularDualPlural
Nominativepūtikuṣmāṇḍāyamānatvam pūtikuṣmāṇḍāyamānatve pūtikuṣmāṇḍāyamānatvāni
Vocativepūtikuṣmāṇḍāyamānatva pūtikuṣmāṇḍāyamānatve pūtikuṣmāṇḍāyamānatvāni
Accusativepūtikuṣmāṇḍāyamānatvam pūtikuṣmāṇḍāyamānatve pūtikuṣmāṇḍāyamānatvāni
Instrumentalpūtikuṣmāṇḍāyamānatvena pūtikuṣmāṇḍāyamānatvābhyām pūtikuṣmāṇḍāyamānatvaiḥ
Dativepūtikuṣmāṇḍāyamānatvāya pūtikuṣmāṇḍāyamānatvābhyām pūtikuṣmāṇḍāyamānatvebhyaḥ
Ablativepūtikuṣmāṇḍāyamānatvāt pūtikuṣmāṇḍāyamānatvābhyām pūtikuṣmāṇḍāyamānatvebhyaḥ
Genitivepūtikuṣmāṇḍāyamānatvasya pūtikuṣmāṇḍāyamānatvayoḥ pūtikuṣmāṇḍāyamānatvānām
Locativepūtikuṣmāṇḍāyamānatve pūtikuṣmāṇḍāyamānatvayoḥ pūtikuṣmāṇḍāyamānatveṣu

Compound pūtikuṣmāṇḍāyamānatva -

Adverb -pūtikuṣmāṇḍāyamānatvam -pūtikuṣmāṇḍāyamānatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria