Declension table of ?pūtikeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativepūtikeśvaratīrtham pūtikeśvaratīrthe pūtikeśvaratīrthāni
Vocativepūtikeśvaratīrtha pūtikeśvaratīrthe pūtikeśvaratīrthāni
Accusativepūtikeśvaratīrtham pūtikeśvaratīrthe pūtikeśvaratīrthāni
Instrumentalpūtikeśvaratīrthena pūtikeśvaratīrthābhyām pūtikeśvaratīrthaiḥ
Dativepūtikeśvaratīrthāya pūtikeśvaratīrthābhyām pūtikeśvaratīrthebhyaḥ
Ablativepūtikeśvaratīrthāt pūtikeśvaratīrthābhyām pūtikeśvaratīrthebhyaḥ
Genitivepūtikeśvaratīrthasya pūtikeśvaratīrthayoḥ pūtikeśvaratīrthānām
Locativepūtikeśvaratīrthe pūtikeśvaratīrthayoḥ pūtikeśvaratīrtheṣu

Compound pūtikeśvaratīrtha -

Adverb -pūtikeśvaratīrtham -pūtikeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria