Declension table of ?pūtikāṣṭhaka

Deva

NeuterSingularDualPlural
Nominativepūtikāṣṭhakam pūtikāṣṭhake pūtikāṣṭhakāni
Vocativepūtikāṣṭhaka pūtikāṣṭhake pūtikāṣṭhakāni
Accusativepūtikāṣṭhakam pūtikāṣṭhake pūtikāṣṭhakāni
Instrumentalpūtikāṣṭhakena pūtikāṣṭhakābhyām pūtikāṣṭhakaiḥ
Dativepūtikāṣṭhakāya pūtikāṣṭhakābhyām pūtikāṣṭhakebhyaḥ
Ablativepūtikāṣṭhakāt pūtikāṣṭhakābhyām pūtikāṣṭhakebhyaḥ
Genitivepūtikāṣṭhakasya pūtikāṣṭhakayoḥ pūtikāṣṭhakānām
Locativepūtikāṣṭhake pūtikāṣṭhakayoḥ pūtikāṣṭhakeṣu

Compound pūtikāṣṭhaka -

Adverb -pūtikāṣṭhakam -pūtikāṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria