Declension table of ?pūtikāṣṭha

Deva

NeuterSingularDualPlural
Nominativepūtikāṣṭham pūtikāṣṭhe pūtikāṣṭhāni
Vocativepūtikāṣṭha pūtikāṣṭhe pūtikāṣṭhāni
Accusativepūtikāṣṭham pūtikāṣṭhe pūtikāṣṭhāni
Instrumentalpūtikāṣṭhena pūtikāṣṭhābhyām pūtikāṣṭhaiḥ
Dativepūtikāṣṭhāya pūtikāṣṭhābhyām pūtikāṣṭhebhyaḥ
Ablativepūtikāṣṭhāt pūtikāṣṭhābhyām pūtikāṣṭhebhyaḥ
Genitivepūtikāṣṭhasya pūtikāṣṭhayoḥ pūtikāṣṭhānām
Locativepūtikāṣṭhe pūtikāṣṭhayoḥ pūtikāṣṭheṣu

Compound pūtikāṣṭha -

Adverb -pūtikāṣṭham -pūtikāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria