Declension table of pūtika

Deva

MasculineSingularDualPlural
Nominativepūtikaḥ pūtikau pūtikāḥ
Vocativepūtika pūtikau pūtikāḥ
Accusativepūtikam pūtikau pūtikān
Instrumentalpūtikena pūtikābhyām pūtikaiḥ pūtikebhiḥ
Dativepūtikāya pūtikābhyām pūtikebhyaḥ
Ablativepūtikāt pūtikābhyām pūtikebhyaḥ
Genitivepūtikasya pūtikayoḥ pūtikānām
Locativepūtike pūtikayoḥ pūtikeṣu

Compound pūtika -

Adverb -pūtikam -pūtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria