Declension table of ?pūtigandhikā

Deva

FeminineSingularDualPlural
Nominativepūtigandhikā pūtigandhike pūtigandhikāḥ
Vocativepūtigandhike pūtigandhike pūtigandhikāḥ
Accusativepūtigandhikām pūtigandhike pūtigandhikāḥ
Instrumentalpūtigandhikayā pūtigandhikābhyām pūtigandhikābhiḥ
Dativepūtigandhikāyai pūtigandhikābhyām pūtigandhikābhyaḥ
Ablativepūtigandhikāyāḥ pūtigandhikābhyām pūtigandhikābhyaḥ
Genitivepūtigandhikāyāḥ pūtigandhikayoḥ pūtigandhikānām
Locativepūtigandhikāyām pūtigandhikayoḥ pūtigandhikāsu

Adverb -pūtigandhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria