Declension table of ?pūtaphala

Deva

MasculineSingularDualPlural
Nominativepūtaphalaḥ pūtaphalau pūtaphalāḥ
Vocativepūtaphala pūtaphalau pūtaphalāḥ
Accusativepūtaphalam pūtaphalau pūtaphalān
Instrumentalpūtaphalena pūtaphalābhyām pūtaphalaiḥ pūtaphalebhiḥ
Dativepūtaphalāya pūtaphalābhyām pūtaphalebhyaḥ
Ablativepūtaphalāt pūtaphalābhyām pūtaphalebhyaḥ
Genitivepūtaphalasya pūtaphalayoḥ pūtaphalānām
Locativepūtaphale pūtaphalayoḥ pūtaphaleṣu

Compound pūtaphala -

Adverb -pūtaphalam -pūtaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria