Declension table of ?pūtapāpman

Deva

NeuterSingularDualPlural
Nominativepūtapāpma pūtapāpmanī pūtapāpmāni
Vocativepūtapāpman pūtapāpma pūtapāpmanī pūtapāpmāni
Accusativepūtapāpma pūtapāpmanī pūtapāpmāni
Instrumentalpūtapāpmanā pūtapāpmabhyām pūtapāpmabhiḥ
Dativepūtapāpmane pūtapāpmabhyām pūtapāpmabhyaḥ
Ablativepūtapāpmanaḥ pūtapāpmabhyām pūtapāpmabhyaḥ
Genitivepūtapāpmanaḥ pūtapāpmanoḥ pūtapāpmanām
Locativepūtapāpmani pūtapāpmanoḥ pūtapāpmasu

Compound pūtapāpma -

Adverb -pūtapāpma -pūtapāpmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria