Declension table of ?pūtapāpa

Deva

NeuterSingularDualPlural
Nominativepūtapāpam pūtapāpe pūtapāpāni
Vocativepūtapāpa pūtapāpe pūtapāpāni
Accusativepūtapāpam pūtapāpe pūtapāpāni
Instrumentalpūtapāpena pūtapāpābhyām pūtapāpaiḥ
Dativepūtapāpāya pūtapāpābhyām pūtapāpebhyaḥ
Ablativepūtapāpāt pūtapāpābhyām pūtapāpebhyaḥ
Genitivepūtapāpasya pūtapāpayoḥ pūtapāpānām
Locativepūtapāpe pūtapāpayoḥ pūtapāpeṣu

Compound pūtapāpa -

Adverb -pūtapāpam -pūtapāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria