Declension table of ?pūtapāpa

Deva

MasculineSingularDualPlural
Nominativepūtapāpaḥ pūtapāpau pūtapāpāḥ
Vocativepūtapāpa pūtapāpau pūtapāpāḥ
Accusativepūtapāpam pūtapāpau pūtapāpān
Instrumentalpūtapāpena pūtapāpābhyām pūtapāpaiḥ pūtapāpebhiḥ
Dativepūtapāpāya pūtapāpābhyām pūtapāpebhyaḥ
Ablativepūtapāpāt pūtapāpābhyām pūtapāpebhyaḥ
Genitivepūtapāpasya pūtapāpayoḥ pūtapāpānām
Locativepūtapāpe pūtapāpayoḥ pūtapāpeṣu

Compound pūtapāpa -

Adverb -pūtapāpam -pūtapāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria