Declension table of ?pūtanāvidhāna

Deva

NeuterSingularDualPlural
Nominativepūtanāvidhānam pūtanāvidhāne pūtanāvidhānāni
Vocativepūtanāvidhāna pūtanāvidhāne pūtanāvidhānāni
Accusativepūtanāvidhānam pūtanāvidhāne pūtanāvidhānāni
Instrumentalpūtanāvidhānena pūtanāvidhānābhyām pūtanāvidhānaiḥ
Dativepūtanāvidhānāya pūtanāvidhānābhyām pūtanāvidhānebhyaḥ
Ablativepūtanāvidhānāt pūtanāvidhānābhyām pūtanāvidhānebhyaḥ
Genitivepūtanāvidhānasya pūtanāvidhānayoḥ pūtanāvidhānānām
Locativepūtanāvidhāne pūtanāvidhānayoḥ pūtanāvidhāneṣu

Compound pūtanāvidhāna -

Adverb -pūtanāvidhānam -pūtanāvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria