Declension table of ?pūtanātva

Deva

NeuterSingularDualPlural
Nominativepūtanātvam pūtanātve pūtanātvāni
Vocativepūtanātva pūtanātve pūtanātvāni
Accusativepūtanātvam pūtanātve pūtanātvāni
Instrumentalpūtanātvena pūtanātvābhyām pūtanātvaiḥ
Dativepūtanātvāya pūtanātvābhyām pūtanātvebhyaḥ
Ablativepūtanātvāt pūtanātvābhyām pūtanātvebhyaḥ
Genitivepūtanātvasya pūtanātvayoḥ pūtanātvānām
Locativepūtanātve pūtanātvayoḥ pūtanātveṣu

Compound pūtanātva -

Adverb -pūtanātvam -pūtanātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria