Declension table of ?pūtanāsūdana

Deva

MasculineSingularDualPlural
Nominativepūtanāsūdanaḥ pūtanāsūdanau pūtanāsūdanāḥ
Vocativepūtanāsūdana pūtanāsūdanau pūtanāsūdanāḥ
Accusativepūtanāsūdanam pūtanāsūdanau pūtanāsūdanān
Instrumentalpūtanāsūdanena pūtanāsūdanābhyām pūtanāsūdanaiḥ pūtanāsūdanebhiḥ
Dativepūtanāsūdanāya pūtanāsūdanābhyām pūtanāsūdanebhyaḥ
Ablativepūtanāsūdanāt pūtanāsūdanābhyām pūtanāsūdanebhyaḥ
Genitivepūtanāsūdanasya pūtanāsūdanayoḥ pūtanāsūdanānām
Locativepūtanāsūdane pūtanāsūdanayoḥ pūtanāsūdaneṣu

Compound pūtanāsūdana -

Adverb -pūtanāsūdanam -pūtanāsūdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria