Declension table of ?pūtanākeśī

Deva

FeminineSingularDualPlural
Nominativepūtanākeśī pūtanākeśyau pūtanākeśyaḥ
Vocativepūtanākeśi pūtanākeśyau pūtanākeśyaḥ
Accusativepūtanākeśīm pūtanākeśyau pūtanākeśīḥ
Instrumentalpūtanākeśyā pūtanākeśībhyām pūtanākeśībhiḥ
Dativepūtanākeśyai pūtanākeśībhyām pūtanākeśībhyaḥ
Ablativepūtanākeśyāḥ pūtanākeśībhyām pūtanākeśībhyaḥ
Genitivepūtanākeśyāḥ pūtanākeśyoḥ pūtanākeśīnām
Locativepūtanākeśyām pūtanākeśyoḥ pūtanākeśīṣu

Compound pūtanākeśi - pūtanākeśī -

Adverb -pūtanākeśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria